B 12-14(17) Nāgarājastuti
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14q
Title Nāgarājastuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
namo bhīmarāvaṇāya ||
pītaṃ yena mahoṣṇaśaunita(!)ghanā duḥśāsanorasthalāḥ
jenābhāṇita mahāvalodhyatatanu kim bhīranāmā ripum |
ghoravyāghrasarīrabhīṣaṇadharabhīmaṅkaraṃ vairiṇās(!)
tam vande giridurggavarmmasukhadā śrībhīmarānesvaram || || (??)
namaḥ sūryāya ||
saptavājirathārūḍhā(!) ṛkṣaṇaṃ(?) yasya śārathiḥ |
raktapadmāsanasthañ ca siṃdūrasadṛśaṃ prabham |
dāḍimbaṃ(!)puṣpasaṃkāsaṃ dvibhujā padmadhāriṇam |
dineśa(!) bhāskarañ caiva namāmi dvādaśātmakam || (fol. 53r3-5)
End
hṛdayaṃ śuddhi(!) paṭhed yas tu apamṛtyum vinasyati |
samvatsaraṅ kṛtam pāpaṃ khaṇḍitan (ta)va (bāṇḍakīm)(?)
devānāñ ca priyābharaṇyā śobhite rudrakaṇṭhake |
pavitrañ ca pavitranāgo(!) āroham vidhi(!) yat phalam ||
sarvvapāpavināśāya mānada iti ⁅niścayam⁆ |
⁅nā⁆ga⁅to⁆tra(!) ⁅paṭhed ye⁆+⁅rudralo⁆kaṃ sa gacchati || ❁ || (fol. 54v3-5)
Colophon
iti nāgarājā(!)stuti(!) || ❁ || (fol. 54v5)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 10-09-2010