B 12-14(17) Nāgarājastuti

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14q

Title Nāgarājastuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

namo bhīmarāvaṇāya ||

pītaṃ yena mahoṣṇaśaunita(!)ghanā duḥśāsanorasthalāḥ
jenābhāṇita mahāvalodhyatatanu kim bhīranāmā ripum |
ghoravyāghrasarīrabhīṣaṇadharabhīmaṅkaraṃ vairiṇās(!)
tam vande giridurggavarmmasukhadā śrībhīmarānesvaram || || (??)

namaḥ sūryāya ||

saptavājirathārūḍhā(!) ṛkṣaṇaṃ(?) yasya śārathiḥ |
raktapadmāsanasthañ ca siṃdūrasadṛśaṃ prabham |
dāḍimbaṃ(!)puṣpasaṃkāsaṃ dvibhujā padmadhāriṇam |
dineśa(!) bhāskarañ caiva namāmi dvādaśātmakam || (fol. 53r3-5)


End

hṛdayaṃ śuddhi(!) paṭhed yas tu apamṛtyum vinasyati |
samvatsaraṅ kṛtam pāpaṃ khaṇḍitan (ta)va (bāṇḍakīm)(?)
devānāñ ca priyābharaṇyā śobhite rudrakaṇṭhake |
pavitrañ ca pavitranāgo(!) āroham vidhi(!) yat phalam || sarvvapāpavināśāya mānada iti ⁅niścayam⁆ | ⁅nā⁆ga⁅to⁆tra(!) ⁅paṭhed ye⁆+⁅rudralo⁆kaṃ sa gacchati || ❁ || (fol. 54v3-5)

Colophon

iti nāgarājā(!)stuti(!) || ❁ || (fol. 54v5)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-09-2010